ऋग्वेद - मण्डल 7/ सूक्त 96/ मन्त्र 1
बृ॒हदु॑ गायिषे॒ वचो॑ऽसु॒र्या॑ न॒दीना॑म् । सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभि॒: स्तोमै॑र्वसिष्ठ॒ रोद॑सी ॥
स्वर सहित पद पाठबृ॒हत् । ऊँ॒ इति॑ । गा॒यि॒षे॒ । वचः॑ । अ॒सु॒र्या॑ । न॒दीना॑म् । सर॑स्वतीम् । इत् । म॒ह॒य॒ । सु॒ऽवृ॒क्तिऽभिः॑ । स्तोमैः॑ । व॒सि॒ष्ठ॒ । रोद॑सी॒ इति॑ ॥
स्वर रहित मन्त्र
बृहदु गायिषे वचोऽसुर्या नदीनाम् । सरस्वतीमिन्महया सुवृक्तिभि: स्तोमैर्वसिष्ठ रोदसी ॥
स्वर रहित पद पाठबृहत् । ऊँ इति । गायिषे । वचः । असुर्या । नदीनाम् । सरस्वतीम् । इत् । महय । सुऽवृक्तिऽभिः । स्तोमैः । वसिष्ठ । रोदसी इति ॥ ७.९६.१
ऋग्वेद - मण्डल » 7; सूक्त » 96; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 20; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 20; मन्त्र » 1
Meaning -
O brilliant sage, sing and celebrate in lofty song Sarasvati, most powerful stream of heaven and earth among streams of life, glorify her in holy poems by homage and reverence in yajnas.