Loading...
ऋग्वेद मण्डल - 7 के सूक्त 97 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 97/ मन्त्र 9
    ऋषिः - वसिष्ठः देवता - इन्द्राब्रह्मणस्पती छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    इ॒यं वां॑ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ अकारि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥

    स्वर सहित पद पाठ

    इ॒यम् । वा॒म् । ब्र॒ह्म॒णः॒ । प॒ते॒ । सु॒ऽवृ॒क्तिः । ब्रह्म॑ । इन्द्रा॑य । व॒ज्रिणे॑ । अ॒का॒रि॒ । अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । ज॒ज॒स्तम् । अ॒र्यः । व॒नुषा॑म् । अरा॑तीः ॥


    स्वर रहित मन्त्र

    इयं वां ब्रह्मणस्पते सुवृक्तिर्ब्रह्मेन्द्राय वज्रिणे अकारि । अविष्टं धियो जिगृतं पुरंधीर्जजस्तमर्यो वनुषामरातीः ॥

    स्वर रहित पद पाठ

    इयम् । वाम् । ब्रह्मणः । पते । सुऽवृक्तिः । ब्रह्म । इन्द्राय । वज्रिणे । अकारि । अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । जजस्तम् । अर्यः । वनुषाम् । अरातीः ॥ ७.९७.९

    ऋग्वेद - मण्डल » 7; सूक्त » 97; मन्त्र » 9
    अष्टक » 5; अध्याय » 6; वर्ग » 22; मन्त्र » 4

    Meaning -
    O Brahmanaspati, lord sustainer and protector of the vast reality of existence and its law and divine knowledge, this holy song of adoration is addressed to you and Indra in honour of the might and majesty of your glory and divine protection against darkness and evil. Pray listen, and protect our mind and action, awaken the rulers and protectors of our social order, fight out and destroy the enemies and oppositions of the devotees.

    इस भाष्य को एडिट करें
    Top