ऋग्वेद - मण्डल 8/ सूक्त 101/ मन्त्र 2
वर्षि॑ष्ठक्षत्रा उरु॒चक्ष॑सा॒ नरा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा । ता बा॒हुता॒ न दं॒सना॑ रथर्यतः सा॒कं सूर्य॑स्य र॒श्मिभि॑: ॥
स्वर सहित पद पाठवर्षि॑ष्ठऽक्षत्रौ । उ॒रु॒ऽचक्ष॑सा । नरा॑ । राजा॑ना । दी॒र्घ॒श्रुत्ऽत॑मा । ता । बा॒हुता॑ । न । दं॒सना॑ । र॒थ॒र्य॒तः॒ । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ॥
स्वर रहित मन्त्र
वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा । ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभि: ॥
स्वर रहित पद पाठवर्षिष्ठऽक्षत्रौ । उरुऽचक्षसा । नरा । राजाना । दीर्घश्रुत्ऽतमा । ता । बाहुता । न । दंसना । रथर्यतः । साकम् । सूर्यस्य । रश्मिऽभिः ॥ ८.१०१.२
ऋग्वेद - मण्डल » 8; सूक्त » 101; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 6; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 6; मन्त्र » 2
Meaning -
Leading men of most generous and disciplined strength and energy of body and mind, with broad vision, refulgent, and steeped in the knowledge of revelation over long time study and discussion, like heroes of mighty arms in action, rise high with the rays of the sun by virtue of divine love and service.