ऋग्वेद - मण्डल 8/ सूक्त 103/ मन्त्र 2
प्र दैवो॑दासो अ॒ग्निर्दे॒वाँ अच्छा॒ न म॒ज्मना॑ । अनु॑ मा॒तरं॑ पृथि॒वीं वि वा॑वृते त॒स्थौ नाक॑स्य॒ सान॑वि ॥
स्वर सहित पद पाठप्र । दैवः॑ऽदासः । अ॒ग्निः । दे॒वान् । अच्छ॑ । न । म॒ज्मना॑ । अनु॑ । मा॒तर॑म् । पृ॒थि॒वीम् । वि । व॒वृ॒ते । त॒स्थौ । नाक॑स्य । सान॑वि ॥
स्वर रहित मन्त्र
प्र दैवोदासो अग्निर्देवाँ अच्छा न मज्मना । अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥
स्वर रहित पद पाठप्र । दैवःऽदासः । अग्निः । देवान् । अच्छ । न । मज्मना । अनु । मातरम् । पृथिवीम् । वि । ववृते । तस्थौ । नाकस्य । सानवि ॥ ८.१०३.२
ऋग्वेद - मण्डल » 8; सूक्त » 103; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 13; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 13; मन्त्र » 2
Meaning -
Agni, the sun, lover of holy admirers, sitting as if on top of heaven in glory, turns his rays of light in circuit to the mother earth for her children.