Loading...
ऋग्वेद मण्डल - 8 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 27/ मन्त्र 1
    ऋषिः - मनुर्वैवस्वतः देवता - विश्वेदेवा: छन्दः - निचृद्बृहती स्वरः - मध्यमः

    अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा॑णो ब॒र्हिर॑ध्व॒रे । ऋ॒चा या॑मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं॑ दे॒वाँ अवो॒ वरे॑ण्यम् ॥

    स्वर सहित पद पाठ

    अ॒ग्निः । उ॒क्थे । पु॒रःऽहि॑तः । ग्रावा॑णः । ब॒र्हिः । अ॒ध्व॒रे । ऋ॒चा । या॒मि॒ । म॒रुतः॑ । ब्रह्म॑णः । पति॑म् । दे॒वान् । अवः॑ । वरे॑ण्यम् ॥


    स्वर रहित मन्त्र

    अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे । ऋचा यामि मरुतो ब्रह्मणस्पतिं देवाँ अवो वरेण्यम् ॥

    स्वर रहित पद पाठ

    अग्निः । उक्थे । पुरःऽहितः । ग्रावाणः । बर्हिः । अध्वरे । ऋचा । यामि । मरुतः । ब्रह्मणः । पतिम् । देवान् । अवः । वरेण्यम् ॥ ८.२७.१

    ऋग्वेद - मण्डल » 8; सूक्त » 27; मन्त्र » 1
    अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 1

    Meaning -
    In the yajna of love and non-violence, Agni, prime light of life, is the first adorable, then the holy fire, the priest, the soma stone and the holy grass are cherished. Therefore with the chants of Rks I invoke the Maruts, cosmic energies, Brahmanaspati, giver of the Veda and the vedic scholar, and other venerable divinities for protection and promotion of our choice.

    इस भाष्य को एडिट करें
    Top