Loading...
ऋग्वेद मण्डल - 8 के सूक्त 37 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 37/ मन्त्र 1
    ऋषिः - श्यावाश्वः देवता - इन्द्र: छन्दः - विराडतिजगती स्वरः - निषादः

    प्रेदं ब्रह्म॑ वृत्र॒तूर्ये॑ष्वाविथ॒ प्र सु॑न्व॒तः श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥

    स्वर सहित पद पाठ

    प्र । इ॒दम् । ब्रह्म॑ । वृ॒त्र॒ऽतूर्ये॑षु । आ॒वि॒थ॒ । प्र । सु॒न्व॒तः । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥


    स्वर रहित मन्त्र

    प्रेदं ब्रह्म वृत्रतूर्येष्वाविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभि: । माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥

    स्वर रहित पद पाठ

    प्र । इदम् । ब्रह्म । वृत्रऽतूर्येषु । आविथ । प्र । सुन्वतः । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः । माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥ ८.३७.१

    ऋग्वेद - मण्डल » 8; सूक्त » 37; मन्त्र » 1
    अष्टक » 6; अध्याय » 3; वर्ग » 19; मन्त्र » 1

    Meaning -
    Indra, lord of song and acts of bravery, saviour of poets and warriors in the battles against darkness and evil within the personality and without in the objective world, with all your modes and methods of protection and promotion, protect and exalt this holy song and the creator of the song and soma for the betterment of life. O lord of the thunderbolt, destroyer of the demon of darkness, evil and suffering, impeccable beyond reproach, come, join us and taste the joy of creative soma of the mid-day session of our yajnic action.

    इस भाष्य को एडिट करें
    Top