ऋग्वेद - मण्डल 8/ सूक्त 5/ मन्त्र 1
ऋषिः - ब्रह्मातिथिः काण्वः
देवता - अश्विनौ
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् । वि भा॒नुं वि॒श्वधा॑तनत् ॥
स्वर सहित पद पाठदू॒रात् । इ॒हऽइ॑व । यत् । स॒ती । अ॒रु॒णऽप्शुः । अशि॑श्वितत् । वि । भा॒नुम् । वि॒श्वधा॑ । अ॒त॒न॒त् ॥
स्वर रहित मन्त्र
दूरादिहेव यत्सत्यरुणप्सुरशिश्वितत् । वि भानुं विश्वधातनत् ॥
स्वर रहित पद पाठदूरात् । इहऽइव । यत् । सती । अरुणऽप्शुः । अशिश्वितत् । वि । भानुम् । विश्वधा । अतनत् ॥ ८.५.१
ऋग्वेद - मण्डल » 8; सूक्त » 5; मन्त्र » 1
अष्टक » 5; अध्याय » 8; वर्ग » 1; मन्त्र » 1
अष्टक » 5; अध्याय » 8; वर्ग » 1; मन्त्र » 1
Meaning -
The bright red dawn from far off, which yet appears so close, wraps the world in crimson glory and then spreads it over with the light of the sun.