ऋग्वेद - मण्डल 8/ सूक्त 5/ मन्त्र 3
यु॒वाभ्यां॑ वाजिनीवसू॒ प्रति॒ स्तोमा॑ अदृक्षत । वाचं॑ दू॒तो यथो॑हिषे ॥
स्वर सहित पद पाठयु॒वाभ्या॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । प्रति॑ । स्तोमाः॑ । अ॒दृ॒क्ष॒त॒ । वाच॑म् । दू॒तः । यथा॑ । ओ॒हि॒षे॒ ॥
स्वर रहित मन्त्र
युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत । वाचं दूतो यथोहिषे ॥
स्वर रहित पद पाठयुवाभ्याम् । वाजिनीवसू इति वाजिनीऽवसू । प्रति । स्तोमाः । अदृक्षत । वाचम् । दूतः । यथा । ओहिषे ॥ ८.५.३
ऋग्वेद - मण्डल » 8; सूक्त » 5; मन्त्र » 3
अष्टक » 5; अध्याय » 8; वर्ग » 1; मन्त्र » 3
अष्टक » 5; अध्याय » 8; वर्ग » 1; मन्त्र » 3
Meaning -
O Ashvins, commanders of wealth and energy on way, the chants of adoration in your honour you seem to hear, and I, too, like an appointed messenger, send up my voice of adoration to you and the dawn and I wait to hear the divine voice in response.