Loading...
ऋग्वेद मण्डल - 8 के सूक्त 51 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 51/ मन्त्र 1
    ऋषिः - श्रुष्टिगुः काण्वः देवता - इन्द्र: छन्दः - निचृद्बृहती स्वरः - मध्यमः

    यथा॒ मनौ॒ सांव॑रणौ॒ सोम॑मि॒न्द्रापि॑बः सु॒तम् । नीपा॑तिथौ मघव॒न्मेध्या॑तिथौ॒ पुष्टि॑गौ॒ श्रुष्टि॑गौ॒ सचा॑ ॥

    स्वर सहित पद पाठ

    यथा॑ । मनौ॑ । साम्ऽव॑रणौ । सोम॑म् । इ॒न्द्र॒ । अपि॑बः । सु॒तम् । नीप॑ऽअतिथौ । म॒घ॒ऽव॒न् । मेध्य॑ऽअतिथौ । पुष्टि॑ऽगौ । श्रुष्टि॑ऽगौ । सचा॑ ॥


    स्वर रहित मन्त्र

    यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम् । नीपातिथौ मघवन्मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ॥

    स्वर रहित पद पाठ

    यथा । मनौ । साम्ऽवरणौ । सोमम् । इन्द्र । अपिबः । सुतम् । नीपऽअतिथौ । मघऽवन् । मेध्यऽअतिथौ । पुष्टिऽगौ । श्रुष्टिऽगौ । सचा ॥ ८.५१.१

    ऋग्वेद - मण्डल » 8; सूक्त » 51; मन्त्र » 1
    अष्टक » 6; अध्याय » 4; वर्ग » 18; मन्त्र » 1

    Meaning -
    Indra, lord ruler of glory and majesty, just as you appreciate and protect the soma of sacred knowledge and wisdom treasured in the mind of the dedicated thinker, so pray protect, confirm and promote the knowledge, wisdom and values treasured in the man of deep introspection and spirituality, the lover of purity and sanctity of yajnic science, the scholar of physical and psychological health and advancement and the man of supersensuous perception and instant action.

    इस भाष्य को एडिट करें
    Top