Loading...
ऋग्वेद मण्डल - 8 के सूक्त 52 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 52/ मन्त्र 1
    ऋषिः - आयुः काण्वः देवता - इन्द्र: छन्दः - निचृद्बृहती स्वरः - मध्यमः

    यथा॒ मनौ॒ विव॑स्वति॒ सोमं॑ श॒क्रापि॑बः सु॒तम् । यथा॑ त्रि॒ते छन्द॑ इन्द्र॒ जुजो॑षस्या॒यौ मा॑दयसे॒ सचा॑ ॥

    स्वर सहित पद पाठ

    यथा॑ । मनौ॑ । विव॑स्वति । सोम॑म् । श॒क्र॒ । अपि॑बः । सु॒तम् । यथा॑ । त्रि॒ते । छन्दः॑ । इ॒न्द्र॒ । जुजो॑षसि । आ॒यौ । मा॒द॒य॒से॒ । सचा॑ ॥


    स्वर रहित मन्त्र

    यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् । यथा त्रिते छन्द इन्द्र जुजोषस्यायौ मादयसे सचा ॥

    स्वर रहित पद पाठ

    यथा । मनौ । विवस्वति । सोमम् । शक्र । अपिबः । सुतम् । यथा । त्रिते । छन्दः । इन्द्र । जुजोषसि । आयौ । मादयसे । सचा ॥ ८.५२.१

    ऋग्वेद - मण्डल » 8; सूक्त » 52; मन्त्र » 1
    अष्टक » 6; अध्याय » 4; वर्ग » 20; मन्त्र » 1

    Meaning -
    Omnipotent Indra, just as you drink, protect and promote the soma of the ecstasy of divine vision distilled and collected in the mind of the brilliant meditative sage, as you join the divine joy of the devotee who has achieved threefold freedom of body, mind and soul, so you join the divine joy and celebration at the heart of the sage of experience and discriminative vision.

    इस भाष्य को एडिट करें
    Top