Loading...
ऋग्वेद मण्डल - 8 के सूक्त 65 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 65/ मन्त्र 2
    ऋषिः - प्रगाथः काण्वः देवता - इन्द्र: छन्दः - निचृद्गायत्री स्वरः - षड्जः

    यद्वा॑ प्र॒स्रव॑णे दि॒वो मा॒दया॑से॒ स्व॑र्णरे । यद्वा॑ समु॒द्रे अन्ध॑सः ॥

    स्वर सहित पद पाठ

    यत् । वा॒ । प्र॒ऽस्रव॑णे । दि॒वः । मा॒दया॑से । स्वः॑ऽनरे । यत् । वा॒ । स॒मु॒द्रे । अन्ध॑सः ॥


    स्वर रहित मन्त्र

    यद्वा प्रस्रवणे दिवो मादयासे स्वर्णरे । यद्वा समुद्रे अन्धसः ॥

    स्वर रहित पद पाठ

    यत् । वा । प्रऽस्रवणे । दिवः । मादयासे । स्वःऽनरे । यत् । वा । समुद्रे । अन्धसः ॥ ८.६५.२

    ऋग्वेद - मण्डल » 8; सूक्त » 65; मन्त्र » 2
    अष्टक » 6; अध्याय » 4; वर्ग » 46; मन्त्र » 2

    Meaning -
    Whether in the heavenly radiations and cascades of light or in the middle regions of the sky or on the earthly regions of food and soma, wherever you rejoice and rain down showers of joy:

    इस भाष्य को एडिट करें
    Top