Loading...
ऋग्वेद मण्डल - 8 के सूक्त 8 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 8/ मन्त्र 23
    ऋषिः - सध्वंशः काण्वः देवता - अश्विनौ छन्दः - विराडार्ष्यनुष्टुप् स्वरः - गान्धारः

    त्रीणि॑ प॒दान्य॒श्विनो॑रा॒विः सान्ति॒ गुहा॑ प॒रः । क॒वी ऋ॒तस्य॒ पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ ॥

    स्वर सहित पद पाठ

    त्रीणि॑ । प॒दानि॑ । अ॒श्विनोः॑ । आ॒विः । सन्ति॑ । गुइहा॑ । प॒रः । क॒वी इति॑ । ऋ॒तस्य॑ । पत्म॑ऽभिः । अ॒र्वाक् । जी॒वेभ्यः॑ । परि॑ ॥


    स्वर रहित मन्त्र

    त्रीणि पदान्यश्विनोराविः सान्ति गुहा परः । कवी ऋतस्य पत्मभिरर्वाग्जीवेभ्यस्परि ॥

    स्वर रहित पद पाठ

    त्रीणि । पदानि । अश्विनोः । आविः । सन्ति । गुइहा । परः । कवी इति । ऋतस्य । पत्मऽभिः । अर्वाक् । जीवेभ्यः । परि ॥ ८.८.२३

    ऋग्वेद - मण्डल » 8; सूक्त » 8; मन्त्र » 23
    अष्टक » 5; अध्याय » 8; वर्ग » 29; मन्त्र » 3

    Meaning -
    Three stages of the Ashvin’s advent hidden deep in the cave of mystery, namely, the victory of progressive forces of good against the negative forces of evil, maintenance of peace against violence, and law and justice against lawlessness are thus revealed. May the Ashvins, harbingers of the light of knowledge, justice, peace and prosperity, come by the paths of rectitude, divine law and the process of yajnic action for the good of living beings all over the world.

    इस भाष्य को एडिट करें
    Top