ऋग्वेद - मण्डल 8/ सूक्त 81/ मन्त्र 2
वि॒द्मा हि त्वा॑ तुविकू॒र्मिं तु॒विदे॑ष्णं तु॒वीम॑घम् । तु॒वि॒मा॒त्रमवो॑भिः ॥
स्वर सहित पद पाठवि॒द्म । हि । त्वा॒ । तु॒वि॒ऽकू॒र्मिम् । तु॒विऽदे॑ष्णम् । तु॒वीऽम॑घम् । तु॒वि॒ऽमा॒त्रम् । अवः॑ऽभिः ॥
स्वर रहित मन्त्र
विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् । तुविमात्रमवोभिः ॥
स्वर रहित पद पाठविद्म । हि । त्वा । तुविऽकूर्मिम् । तुविऽदेष्णम् । तुवीऽमघम् । तुविऽमात्रम् । अवःऽभिः ॥ ८.८१.२
ऋग्वेद - मण्डल » 8; सूक्त » 81; मन्त्र » 2
अष्टक » 6; अध्याय » 5; वर्ग » 37; मन्त्र » 2
अष्टक » 6; अध्याय » 5; वर्ग » 37; मन्त्र » 2
Meaning -
We know you as lord of universal action, all giving, treasure hold of unbounded wealth and boundless in power and presence with your favour and protections.