Loading...
ऋग्वेद मण्डल - 8 के सूक्त 87 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 87/ मन्त्र 1
    ऋषिः - कृष्णो द्युम्नीको वा वासिष्ठः प्रियमेधो वा देवता - अश्विनौ छन्दः - बृहती स्वरः - मध्यमः

    द्यु॒म्नी वां॒ स्तोमो॑ अश्विना॒ क्रिवि॒र्न सेक॒ आ ग॑तम् । मध्व॑: सु॒तस्य॒ स दि॒वि प्रि॒यो न॑रा पा॒तं गौ॒रावि॒वेरि॑णे ॥

    स्वर सहित पद पाठ

    द्यु॒म्नी । वा॒म् । स्तोमः॑ । अ॒श्वि॒ना॒ । क्रिविः॑ । न । सेके॑ । आ । ग॒त॒म् । मध्वः॑ । सु॒तस्य॑ । सः । दि॒वि । प्रि॒यः । न॒रा॒ । पा॒तम् । गौ॒रौऽइ॑व । इरि॑णे ॥


    स्वर रहित मन्त्र

    द्युम्नी वां स्तोमो अश्विना क्रिविर्न सेक आ गतम् । मध्व: सुतस्य स दिवि प्रियो नरा पातं गौराविवेरिणे ॥

    स्वर रहित पद पाठ

    द्युम्नी । वाम् । स्तोमः । अश्विना । क्रिविः । न । सेके । आ । गतम् । मध्वः । सुतस्य । सः । दिवि । प्रियः । नरा । पातम् । गौरौऽइव । इरिणे ॥ ८.८७.१

    ऋग्वेद - मण्डल » 8; सूक्त » 87; मन्त्र » 1
    अष्टक » 6; अध्याय » 6; वर्ग » 10; मन्त्र » 1

    Meaning -
    Splendid is your song of praise, Ashvins, come like the soothing sprinkle of a fountain, both of you, and drink of the honey sweets of soma, delightful as distilled in the light of heaven. Come, best of men, leaders of life, and drink like thirsty stags at a pool in the desert.

    इस भाष्य को एडिट करें
    Top