Loading...
ऋग्वेद मण्डल - 8 के सूक्त 87 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 87/ मन्त्र 6
    ऋषिः - कृष्णो द्युम्नीको वा वासिष्ठः प्रियमेधो वा देवता - अश्विनौ छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    व॒यं हि वां॒ हवा॑महे विप॒न्यवो॒ विप्रा॑सो॒ वाज॑सातये । ता व॒ल्गू द॒स्रा पु॑रु॒दंस॑सा धि॒याश्वि॑ना श्रु॒ष्ट्या ग॑तम् ॥

    स्वर सहित पद पाठ

    व॒यम् । हि । वा॒म् । हवा॑महे । वि॒प॒न्यवः॑ । विप्रा॑सः । वाज॑ऽसातये । ता । व॒ल्गू इति॑ । द॒स्रा । पु॒रु॒ऽदंस॑सा । धि॒या । अश्वि॑ना । श्रु॒ष्टी । आ । ग॒त॒म् ॥


    स्वर रहित मन्त्र

    वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये । ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्या गतम् ॥

    स्वर रहित पद पाठ

    वयम् । हि । वाम् । हवामहे । विपन्यवः । विप्रासः । वाजऽसातये । ता । वल्गू इति । दस्रा । पुरुऽदंससा । धिया । अश्विना । श्रुष्टी । आ । गतम् ॥ ८.८७.६

    ऋग्वेद - मण्डल » 8; सूक्त » 87; मन्त्र » 6
    अष्टक » 6; अध्याय » 6; वर्ग » 10; मन्त्र » 6

    Meaning -
    Ashvins, virile men and women, vibrant, wise and devout, we call upon you for victory and advancement in energy, food, honour and excellence. Ashvins, noble and cultured, destroyers of negativities, versatile in various actions, come without delay with active intelligence, full awareness and spirit of action.

    इस भाष्य को एडिट करें
    Top