ऋग्वेद - मण्डल 8/ सूक्त 95/ मन्त्र 1
आ त्वा॒ गिरो॑ र॒थीरि॒वास्थु॑: सु॒तेषु॑ गिर्वणः । अ॒भि त्वा॒ सम॑नूष॒तेन्द्र॑ व॒त्सं न मा॒तर॑: ॥
स्वर सहित पद पाठआ । त्वा॒ । गिरः॑ । र॒थीःऽइ॑व । अस्थुः॑ । सु॒तेषु॑ । गि॒र्व॒णः॒ । अ॒भि । त्वा॒ । सम् । अ॒नू॒ष॒त॒ । इन्द्र॑ । व॒त्सम् । न । मा॒तरः॑ ॥
स्वर रहित मन्त्र
आ त्वा गिरो रथीरिवास्थु: सुतेषु गिर्वणः । अभि त्वा समनूषतेन्द्र वत्सं न मातर: ॥
स्वर रहित पद पाठआ । त्वा । गिरः । रथीःऽइव । अस्थुः । सुतेषु । गिर्वणः । अभि । त्वा । सम् । अनूषत । इन्द्र । वत्सम् । न । मातरः ॥ ८.९५.१
ऋग्वेद - मण्डल » 8; सूक्त » 95; मन्त्र » 1
अष्टक » 6; अध्याय » 6; वर्ग » 30; मन्त्र » 1
अष्टक » 6; अध्याय » 6; वर्ग » 30; मन्त्र » 1
Meaning -
Indra, adorable lord of glory, when the soma sense of life’s beauty and meaning is realised, let our voices of adoration reach you fast as a charioteer, and as mothers out of love incline to their children, so let our voices too closely abide with you.