ऋग्वेद - मण्डल 9/ सूक्त 11/ मन्त्र 1
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
उपा॑स्मै गायता नर॒: पव॑माना॒येन्द॑वे । अ॒भि दे॒वाँ इय॑क्षते ॥
स्वर सहित पद पाठउप॑ । अ॒स्मै॒ । गा॒य॒त॒ । न॒रः॒ । पव॑मानाय । इन्द॑वे । अ॒भि । दे॒वान् । इय॑क्षते ॥
स्वर रहित मन्त्र
उपास्मै गायता नर: पवमानायेन्दवे । अभि देवाँ इयक्षते ॥
स्वर रहित पद पाठउप । अस्मै । गायत । नरः । पवमानाय । इन्दवे । अभि । देवान् । इयक्षते ॥ ९.११.१
ऋग्वेद - मण्डल » 9; सूक्त » 11; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 36; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 36; मन्त्र » 1
Meaning -
O leading lights of humanity, to win the wealth of life’s joy, work and sing in thanks and adoration for this infinite fount of pure bliss which overflows and yearns to join and inspire the noble creative performers of yajna.