ऋग्वेद - मण्डल 9/ सूक्त 14/ मन्त्र 1
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
परि॒ प्रासि॑ष्यदत्क॒विः सिन्धो॑रू॒र्मावधि॑ श्रि॒तः । का॒रं बिभ्र॑त्पुरु॒स्पृह॑म् ॥
स्वर सहित पद पाठपरि॑ । प्र । अ॒सि॒स्य॒द॒त् । क॒विः । सिन्धोः॑ । ऊ॒र्मौ । अधि॑ । श्रि॒तः । का॒रम् । बिभ्र॑त् । पु॒रु॒ऽस्पृह॑म् ॥
स्वर रहित मन्त्र
परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः । कारं बिभ्रत्पुरुस्पृहम् ॥
स्वर रहित पद पाठपरि । प्र । असिस्यदत् । कविः । सिन्धोः । ऊर्मौ । अधि । श्रितः । कारम् । बिभ्रत् । पुरुऽस्पृहम् ॥ ९.१४.१
ऋग्वेद - मण्डल » 9; सूक्त » 14; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 3; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 3; मन्त्र » 1
Meaning -
Pervading and reposing in transcendence over the dynamics of this expansive ocean of the universe, bearing and sustaining this poetic creation, the omniscient poet creator, Soma, lord of peace, joy and bliss, rolls and rules the world with pleasure and grace, frpr TPaNfeT: TS5T stmt 3 4-4 db I MirbcpUclpH 1 &|u[if|qj| ||