ऋग्वेद - मण्डल 9/ सूक्त 14/ मन्त्र 8
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
परि॑ दि॒व्यानि॒ मर्मृ॑श॒द्विश्वा॑नि सोम॒ पार्थि॑वा । वसू॑नि याह्यस्म॒युः ॥
स्वर सहित पद पाठपरि॑ । दि॒व्यानि॑ । मर्मृ॑शत् । विश्वा॑नि । सो॒म॒ । पार्थि॑वा । वसू॑नि । या॒हि॒ । अ॒स्म॒ऽयुः ॥
स्वर रहित मन्त्र
परि दिव्यानि मर्मृशद्विश्वानि सोम पार्थिवा । वसूनि याह्यस्मयुः ॥
स्वर रहित पद पाठपरि । दिव्यानि । मर्मृशत् । विश्वानि । सोम । पार्थिवा । वसूनि । याहि । अस्मऽयुः ॥ ९.१४.८
ऋग्वेद - मण्डल » 9; सूक्त » 14; मन्त्र » 8
अष्टक » 6; अध्याय » 8; वर्ग » 4; मन्त्र » 3
अष्टक » 6; अध्याय » 8; वर्ग » 4; मन्त्र » 3
Meaning -
O Soma, lord of peace, power and intelligence, pray, having collected and concentrated all heavenly and earthly wealth, honour and excellence of the world, come and bring them for us.