ऋग्वेद - मण्डल 9/ सूक्त 17/ मन्त्र 2
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - भुरिग्गायत्री
स्वरः - षड्जः
अ॒भि सु॑वा॒नास॒ इन्द॑वो वृ॒ष्टय॑: पृथि॒वीमि॑व । इन्द्रं॒ सोमा॑सो अक्षरन् ॥
स्वर सहित पद पाठअ॒भि । सु॒वा॒नासः॑ । इन्द॑वः । वृ॒ष्टयः॑ । पृ॒थि॒वीम्ऽइ॑व । इन्द्र॑म् । सोमा॑सः । अ॒क्ष॒र॒न् ॥
स्वर रहित मन्त्र
अभि सुवानास इन्दवो वृष्टय: पृथिवीमिव । इन्द्रं सोमासो अक्षरन् ॥
स्वर रहित पद पाठअभि । सुवानासः । इन्दवः । वृष्टयः । पृथिवीम्ऽइव । इन्द्रम् । सोमासः । अक्षरन् ॥ ९.१७.२
ऋग्वेद - मण्डल » 9; सूक्त » 17; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 7; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 7; मन्त्र » 2
Meaning -
As showers of rain stream forth on the earth and fertilize it, so do streams of soma distilled, released and beatifying flow to dedicated humanity, inspiring it with joy and creativity.