Loading...
ऋग्वेद मण्डल - 9 के सूक्त 17 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 17/ मन्त्र 2
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - भुरिग्गायत्री स्वरः - षड्जः

    अ॒भि सु॑वा॒नास॒ इन्द॑वो वृ॒ष्टय॑: पृथि॒वीमि॑व । इन्द्रं॒ सोमा॑सो अक्षरन् ॥

    स्वर सहित पद पाठ

    अ॒भि । सु॒वा॒नासः॑ । इन्द॑वः । वृ॒ष्टयः॑ । पृ॒थि॒वीम्ऽइ॑व । इन्द्र॑म् । सोमा॑सः । अ॒क्ष॒र॒न् ॥


    स्वर रहित मन्त्र

    अभि सुवानास इन्दवो वृष्टय: पृथिवीमिव । इन्द्रं सोमासो अक्षरन् ॥

    स्वर रहित पद पाठ

    अभि । सुवानासः । इन्दवः । वृष्टयः । पृथिवीम्ऽइव । इन्द्रम् । सोमासः । अक्षरन् ॥ ९.१७.२

    ऋग्वेद - मण्डल » 9; सूक्त » 17; मन्त्र » 2
    अष्टक » 6; अध्याय » 8; वर्ग » 7; मन्त्र » 2

    Meaning -
    As showers of rain stream forth on the earth and fertilize it, so do streams of soma distilled, released and beatifying flow to dedicated humanity, inspiring it with joy and creativity.

    इस भाष्य को एडिट करें
    Top