ऋग्वेद - मण्डल 9/ सूक्त 24/ मन्त्र 2
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
अ॒भि गावो॑ अधन्विषु॒रापो॒ न प्र॒वता॑ य॒तीः । पु॒ना॒ना इन्द्र॑माशत ॥
स्वर सहित पद पाठअ॒भि । गावः॑ । अ॒ध॒न्वि॒षुः॒ । आपः॑ । न । प्र॒ऽवता॑ । य॒तीः । पु॒ना॒नाः । इन्द्र॑म् । आ॒श॒त॒ ॥
स्वर रहित मन्त्र
अभि गावो अधन्विषुरापो न प्रवता यतीः । पुनाना इन्द्रमाशत ॥
स्वर रहित पद पाठअभि । गावः । अधन्विषुः । आपः । न । प्रऽवता । यतीः । पुनानाः । इन्द्रम् । आशत ॥ ९.२४.२
ऋग्वेद - मण्डल » 9; सूक्त » 24; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 14; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 14; मन्त्र » 2
Meaning -
The ecstasy and power of soma vibrations energise the mind and senses of the celebrant, purifying and perfecting them, and, thus purified, the senses and mind move to the presence of omnipotent all-joyous Indra like streams and rivers flowing, rushing and joining the sea.