ऋग्वेद - मण्डल 9/ सूक्त 26/ मन्त्र 1
ऋषिः - इध्मवाहो दाळर्हच्युतः
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
तम॑मृक्षन्त वा॒जिन॑मु॒पस्थे॒ अदि॑ते॒रधि॑ । विप्रा॑सो॒ अण्व्या॑ धि॒या ॥
स्वर सहित पद पाठतम् । अ॒मृ॒क्ष॒न्त॒ । वा॒जिन॑म् । उ॒पस्थे॑ । अदि॑तेः । अधि॑ । विप्रा॑सः । अण्व्या॑ । धि॒या ॥
स्वर रहित मन्त्र
तममृक्षन्त वाजिनमुपस्थे अदितेरधि । विप्रासो अण्व्या धिया ॥
स्वर रहित पद पाठतम् । अमृक्षन्त । वाजिनम् । उपस्थे । अदितेः । अधि । विप्रासः । अण्व्या । धिया ॥ ९.२६.१
ऋग्वेद - मण्डल » 9; सूक्त » 26; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 16; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 16; मन्त्र » 1
Meaning -
Sages with their subtle mind and intellect, reason and passion, glorify that exuberant bright and potent Soma, lord of universal action and victory, on the vedi in the lap of mother earth.