ऋग्वेद - मण्डल 9/ सूक्त 27/ मन्त्र 1
ए॒ष क॒विर॒भिष्टु॑तः प॒वित्रे॒ अधि॑ तोशते । पु॒ना॒नो घ्नन्नप॒ स्रिध॑: ॥
स्वर सहित पद पाठए॒षः । क॒विः । अ॒भिऽस्तु॑तः । प॒वित्रे॑ । अधि॑ । तो॒श॒ते॒ । पु॒ना॒नः । घ्नन् । अप॑ । स्रिधः॑ ॥
स्वर रहित मन्त्र
एष कविरभिष्टुतः पवित्रे अधि तोशते । पुनानो घ्नन्नप स्रिध: ॥
स्वर रहित पद पाठएषः । कविः । अभिऽस्तुतः । पवित्रे । अधि । तोशते । पुनानः । घ्नन् । अप । स्रिधः ॥ ९.२७.१
ऋग्वेद - मण्डल » 9; सूक्त » 27; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 17; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 17; मन्त्र » 1
Meaning -
This Soma, creative, inspiring and poetic spirit of universal joy, pure and sanctifying, manifests in the pure and pious consciousness of the devotees, eliminating disturbing negativities when it is contemplated with a concentrated mind.