ऋग्वेद - मण्डल 9/ सूक्त 30/ मन्त्र 2
इन्दु॑र्हिया॒नः सो॒तृभि॑र्मृ॒ज्यमा॑न॒: कनि॑क्रदत् । इय॑र्ति व॒ग्नुमि॑न्द्रि॒यम् ॥
स्वर सहित पद पाठइन्दुः॑ । हि॒या॒नः । सो॒तृऽभिः॑ । मृ॒ज्यमा॑नः । कनि॑क्रदत् । इय॑र्ति । व॒ग्नुम् । इ॒न्द्रि॒यम् ॥
स्वर रहित मन्त्र
इन्दुर्हियानः सोतृभिर्मृज्यमान: कनिक्रदत् । इयर्ति वग्नुमिन्द्रियम् ॥
स्वर रहित पद पाठइन्दुः । हियानः । सोतृऽभिः । मृज्यमानः । कनिक्रदत् । इयर्ति । वग्नुम् । इन्द्रियम् ॥ ९.३०.२
ऋग्वेद - मण्डल » 9; सूक्त » 30; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 20; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 20; मन्त्र » 2
Meaning -
The lord of light and bliss, when solicited by seekers and celebrants, feels exalted, and, speaking loud and bold unto the heart and soul of the supplicant, inspires and augments their perception, intuition and eloquence.