Loading...
ऋग्वेद मण्डल - 9 के सूक्त 38 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 38/ मन्त्र 1
    ऋषिः - रहूगणः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे॑भिरर्षति । गच्छ॒न्वाजं॑ सह॒स्रिण॑म् ॥

    स्वर सहित पद पाठ

    ए॒षः । ऊँ॒ इति॑ । स्यः । वृषा॑ । रथः॑ । अव्यः॑ । वारे॑भिः । अ॒र्ष॒ति॒ । गच्छ॑न् । वाज॑म् । स॒ह॒स्रिण॑म् ॥


    स्वर रहित मन्त्र

    एष उ स्य वृषा रथोऽव्यो वारेभिरर्षति । गच्छन्वाजं सहस्रिणम् ॥

    स्वर रहित पद पाठ

    एषः । ऊँ इति । स्यः । वृषा । रथः । अव्यः । वारेभिः । अर्षति । गच्छन् । वाजम् । सहस्रिणम् ॥ ९.३८.१

    ऋग्वेद - मण्डल » 9; सूक्त » 38; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 28; मन्त्र » 1

    Meaning -
    This Soma spirit of joy in existence, mighty generous, all protective omnipresent mover, extremely charming, creating and giving thousandfolds of wealth, honour and excellence, vibrates by its dynamic presence at the highest and brightest in the heart of choice souls and in choice beauties of existence.

    इस भाष्य को एडिट करें
    Top