ऋग्वेद - मण्डल 9/ सूक्त 39/ मन्त्र 2
प॒रि॒ष्कृ॒ण्वन्ननि॑ष्कृतं॒ जना॑य या॒तय॒न्निष॑: । वृ॒ष्टिं दि॒वः परि॑ स्रव ॥
स्वर सहित पद पाठप॒रि॒ऽकृ॒ण्वन् । अनिः॑ऽकृतम् । जना॑य । या॒तय॑न् । इषः॑ । वृ॒ष्टिम् । दि॒वः । परि॑ । स्र॒व॒ ॥
स्वर रहित मन्त्र
परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निष: । वृष्टिं दिवः परि स्रव ॥
स्वर रहित पद पाठपरिऽकृण्वन् । अनिःऽकृतम् । जनाय । यातयन् । इषः । वृष्टिम् । दिवः । परि । स्रव ॥ ९.३९.२
ऋग्वेद - मण्डल » 9; सूक्त » 39; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 29; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 29; मन्त्र » 2
Meaning -
Go forward cleansing, purifying and perfecting the uninitiated, leading people to strive for food, energy and advancement. Indeed, bring the showers of the light of heaven on earth.