Loading...
ऋग्वेद मण्डल - 9 के सूक्त 42 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 42/ मन्त्र 2
    ऋषिः - मेध्यातिथिः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    ए॒ष प्र॒त्नेन॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ । धार॑या पवते सु॒तः ॥

    स्वर सहित पद पाठ

    ए॒षः । प्र॒त्नेन॑ । मन्म॑ना । दे॒वः । दे॒वेभ्यः॑ । परि॑ । धार॑या । प॒व॒ते॒ । सु॒तः ॥


    स्वर रहित मन्त्र

    एष प्रत्नेन मन्मना देवो देवेभ्यस्परि । धारया पवते सुतः ॥

    स्वर रहित पद पाठ

    एषः । प्रत्नेन । मन्मना । देवः । देवेभ्यः । परि । धारया । पवते । सुतः ॥ ९.४२.२

    ऋग्वेद - मण्डल » 9; सूक्त » 42; मन्त्र » 2
    अष्टक » 6; अध्याय » 8; वर्ग » 32; मन्त्र » 2

    Meaning -
    This divine Soma, light and life of the world, self-realised by the sages and adored with ancient and eternal hymns of the Veda, vibrates for them in the heart and soul and sanctifies them with showers of heavenly bliss.

    इस भाष्य को एडिट करें
    Top