ऋग्वेद - मण्डल 9/ सूक्त 42/ मन्त्र 2
ए॒ष प्र॒त्नेन॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ । धार॑या पवते सु॒तः ॥
स्वर सहित पद पाठए॒षः । प्र॒त्नेन॑ । मन्म॑ना । दे॒वः । दे॒वेभ्यः॑ । परि॑ । धार॑या । प॒व॒ते॒ । सु॒तः ॥
स्वर रहित मन्त्र
एष प्रत्नेन मन्मना देवो देवेभ्यस्परि । धारया पवते सुतः ॥
स्वर रहित पद पाठएषः । प्रत्नेन । मन्मना । देवः । देवेभ्यः । परि । धारया । पवते । सुतः ॥ ९.४२.२
ऋग्वेद - मण्डल » 9; सूक्त » 42; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 32; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 32; मन्त्र » 2
Meaning -
This divine Soma, light and life of the world, self-realised by the sages and adored with ancient and eternal hymns of the Veda, vibrates for them in the heart and soul and sanctifies them with showers of heavenly bliss.