ऋग्वेद - मण्डल 9/ सूक्त 48/ मन्त्र 1
तं त्वा॑ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे॑षु म॒हो दि॒वः । चारुं॑ सुकृ॒त्यये॑महे ॥
स्वर सहित पद पाठतम् । त्वा॒ । नृ॒म्णानि॑ । विभ्र॑तम् । स॒धऽस्थे॑षु । म॒हः । दि॒वः । चारु॑म् । सु॒ऽकृ॒त्यया॑ । ई॒म॒हे॒ ॥
स्वर रहित मन्त्र
तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः । चारुं सुकृत्ययेमहे ॥
स्वर रहित पद पाठतम् । त्वा । नृम्णानि । विभ्रतम् । सधऽस्थेषु । महः । दिवः । चारुम् । सुऽकृत्यया । ईमहे ॥ ९.४८.१
ऋग्वेद - मण्डल » 9; सूक्त » 48; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 5; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 5; मन्त्र » 1
Meaning -
O Soma, Spirit of peace, purity and power, with holy acts of homage in the halls of yajna, we invoke, adore and worship you, lord of beauty and bliss, and exalt you in action, harbinger of the jewels of wealth, honour and excellence from the lofty regions of the light of heaven.