Loading...
ऋग्वेद मण्डल - 9 के सूक्त 49 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 49/ मन्त्र 1
    ऋषिः - कविभार्गवः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ । अ॒य॒क्ष्मा बृ॑ह॒तीरिष॑: ॥

    स्वर सहित पद पाठ

    पव॑स्व । वृ॒ष्टिम् । आ । सु । नः॒ । अ॒पाम् । ऊ॒र्मिम् । दि॒वः । परि॑ । अ॒य॒क्ष्माः । बृ॒ह॒तीः । इषः॑ ॥


    स्वर रहित मन्त्र

    पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि । अयक्ष्मा बृहतीरिष: ॥

    स्वर रहित पद पाठ

    पवस्व । वृष्टिम् । आ । सु । नः । अपाम् । ऊर्मिम् । दिवः । परि । अयक्ष्माः । बृहतीः । इषः ॥ ९.४९.१

    ऋग्वेद - मण्डल » 9; सूक्त » 49; मन्त्र » 1
    अष्टक » 7; अध्याय » 1; वर्ग » 6; मन्त्र » 1

    Meaning -
    Soma, lord of peace and plenty, give us holy showers of waters, wave on wave of the rain, and give us abundant food, energy and knowledge free from pollution and negativities.

    इस भाष्य को एडिट करें
    Top