Loading...
ऋग्वेद मण्डल - 9 के सूक्त 60 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 60/ मन्त्र 2
    ऋषिः - अवत्सारः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    तं त्वा॑ स॒हस्र॑चक्षस॒मथो॑ स॒हस्र॑भर्णसम् । अति॒ वार॑मपाविषुः ॥

    स्वर सहित पद पाठ

    त्वम् । त्वा॒ । स॒हस्र॑ऽचक्षसम् । अथो॒ इति॑ । स॒हस्र॑ऽभर्णसम् । अति॑ । वार॑म् । अ॒पा॒वि॒षुः॒ ॥


    स्वर रहित मन्त्र

    तं त्वा सहस्रचक्षसमथो सहस्रभर्णसम् । अति वारमपाविषुः ॥

    स्वर रहित पद पाठ

    त्वम् । त्वा । सहस्रऽचक्षसम् । अथो इति । सहस्रऽभर्णसम् । अति । वारम् । अपाविषुः ॥ ९.६०.२

    ऋग्वेद - मण्डल » 9; सूक्त » 60; मन्त्र » 2
    अष्टक » 7; अध्याय » 1; वर्ग » 17; मन्त्र » 2

    Meaning -
    That Supreme lord most adorable, of infinite vision and voice and infinite sustenance of life and existence, extremely lovable, worthiest of choice, you internalise and sanctify in the heart and soul.

    इस भाष्य को एडिट करें
    Top