Loading...
ऋग्वेद मण्डल - 9 के सूक्त 73 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 73/ मन्त्र 1
    ऋषिः - पवित्रः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः

    स्रक्वे॑ द्र॒प्सस्य॒ धम॑त॒: सम॑स्वरन्नृ॒तस्य॒ योना॒ सम॑रन्त॒ नाभ॑यः । त्रीन्त्स मू॒र्ध्नो असु॑रश्चक्र आ॒रभे॑ स॒त्यस्य॒ नाव॑: सु॒कृत॑मपीपरन् ॥

    स्वर सहित पद पाठ

    स्रक्वे॑ । द्र॒प्सस्य॑ । धम॑तः । सम् । अ॒स्व॒र॒न् । ऋ॒तस्य॑ । योना॑ । सम् । अ॒र॒न्त॒ । नाभ॑यः । त्रीन् । सः । मू॒र्ध्नः । असु॑रः । च॒क्रे॒ । आ॒ऽरभे॑ । स॒त्यस्य॑ । नावः॑ । सु॒ऽकृत॑म् । अ॒पी॒प॒र॒न् ॥


    स्वर रहित मन्त्र

    स्रक्वे द्रप्सस्य धमत: समस्वरन्नृतस्य योना समरन्त नाभयः । त्रीन्त्स मूर्ध्नो असुरश्चक्र आरभे सत्यस्य नाव: सुकृतमपीपरन् ॥

    स्वर रहित पद पाठ

    स्रक्वे । द्रप्सस्य । धमतः । सम् । अस्वरन् । ऋतस्य । योना । सम् । अरन्त । नाभयः । त्रीन् । सः । मूर्ध्नः । असुरः । चक्रे । आऽरभे । सत्यस्य । नावः । सुऽकृतम् । अपीपरन् ॥ ९.७३.१

    ऋग्वेद - मण्डल » 9; सूक्त » 73; मन्त्र » 1
    अष्टक » 7; अध्याय » 2; वर्ग » 29; मन्त्र » 1

    Meaning -
    Streams of the waves and particles of exuberant soma of the creator singing in unison flow into forms in the cosmic home of existence, and the centre-holds of the forms of systems and sub-systems flow back into the vedi of the cosmic yajna, completing the cycle. The highest and omnipotent lord of cosmic vitality, to begin this yajna, brought into manifestation three modes of Prakrti, sattva, rajas and tamas, and the emergence of living forms of species, boat-like carriers-on, finally complete the holy creative process.

    इस भाष्य को एडिट करें
    Top