Loading...
ऋग्वेद मण्डल - 9 के सूक्त 81 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 81/ मन्त्र 2
    ऋषिः - वसुर्भारद्वाजः देवता - पवमानः सोमः छन्दः - निचृज्जगती स्वरः - निषादः

    अच्छा॒ हि सोम॑: क॒लशाँ॒ असि॑ष्यद॒दत्यो॒ न वोळ्हा॑ र॒घुव॑र्तनि॒र्वृषा॑ । अथा॑ दे॒वाना॑मु॒भय॑स्य॒ जन्म॑नो वि॒द्वाँ अ॑श्नोत्य॒मुत॑ इ॒तश्च॒ यत् ॥

    स्वर सहित पद पाठ

    अच्छ॑ । हि । सोमः॑ । क॒लशा॑न् । असि॑स्यदत् । अत्यः॑ । न । वोळ्हा॑ । र॒घुऽव॑र्तनिः । वृषा॑ । अथ॑ । दे॒वाना॑म् । उ॒भय॑स्य । जन्म॑नः । वि॒द्वान् । अ॒श्नो॒ति॒ । अ॒मुतः॑ । इ॒तः । च॒ । यत् ॥


    स्वर रहित मन्त्र

    अच्छा हि सोम: कलशाँ असिष्यददत्यो न वोळ्हा रघुवर्तनिर्वृषा । अथा देवानामुभयस्य जन्मनो विद्वाँ अश्नोत्यमुत इतश्च यत् ॥

    स्वर रहित पद पाठ

    अच्छ । हि । सोमः । कलशान् । असिस्यदत् । अत्यः । न । वोळ्हा । रघुऽवर्तनिः । वृषा । अथ । देवानाम् । उभयस्य । जन्मनः । विद्वान् । अश्नोति । अमुतः । इतः । च । यत् ॥ ९.८१.२

    ऋग्वेद - मण्डल » 9; सूक्त » 81; मन्त्र » 2
    अष्टक » 7; अध्याय » 3; वर्ग » 6; मन्त्र » 2

    Meaning -
    Soma, lord of radiant peace and power, generous and omnipotent reaches and vibrates in all forms of existence and in the heart core versatile movement at the fastest. It knows and vibrates among the divinities simultaneously in their present life as well as in the past and future and reaches from here to there and there to here at the same time (since it is omnipresent and presently comprehends both time and space, and, as Yajurveda says, it moves and yet it does not move).$(So versatile is the yogi also by attainment blest by Soma.)

    इस भाष्य को एडिट करें
    Top