ऋग्वेद - मण्डल 9/ सूक्त 94/ मन्त्र 5
इष॒मूर्ज॑म॒भ्य१॒॑र्षाश्वं॒ गामु॒रु ज्योति॑: कृणुहि॒ मत्सि॑ दे॒वान् । विश्वा॑नि॒ हि सु॒षहा॒ तानि॒ तुभ्यं॒ पव॑मान॒ बाध॑से सोम॒ शत्रू॑न् ॥
स्वर सहित पद पाठइष॑म् । ऊर्ज॑म् । अ॒भि । अ॒र्ष॒ । अश्व॑म् । गाम् । उ॒रु । ज्योतिः॑ । कृ॒णु॒हि॒ । मत्सि॑ । दे॒वान् । विश्वा॑नि । हि । सु॒ऽसहा॑ । तानि॑ । तुभ्य॑म् । पव॑मान । बाध॑से । सो॒म॒ । शत्रू॑न् ॥
स्वर रहित मन्त्र
इषमूर्जमभ्य१र्षाश्वं गामुरु ज्योति: कृणुहि मत्सि देवान् । विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसे सोम शत्रून् ॥
स्वर रहित पद पाठइषम् । ऊर्जम् । अभि । अर्ष । अश्वम् । गाम् । उरु । ज्योतिः । कृणुहि । मत्सि । देवान् । विश्वानि । हि । सुऽसहा । तानि । तुभ्यम् । पवमान । बाधसे । सोम । शत्रून् ॥ ९.९४.५
ऋग्वेद - मण्डल » 9; सूक्त » 94; मन्त्र » 5
अष्टक » 7; अध्याय » 4; वर्ग » 4; मन्त्र » 5
अष्टक » 7; अध्याय » 4; वर्ग » 4; मन्त्र » 5
Meaning -
O Soma, spirit of divine peace and power, move and bring us food, energy and excellence, move and bring movement and progress, lands, cows and light of knowledge. Make these expansive and rising. Give joy and fulfilment to the noble sages, scholars and generous people. You are the power and courage of forbearance. O pure and purifying power, we pray and ask for these of you. You prevent and cast off the enemies and negative forces of life.