यजुर्वेद - अध्याय 32/ मन्त्र 3
ऋषिः - स्वयम्भु ब्रह्म ऋषिः
देवता - हिरण्यगर्भः परमात्मा देवता
छन्दः - निचृत् पङ्क्तिः
स्वरः - पञ्चमः
0
न तस्य॑ प्रति॒माऽअस्ति॒ यस्य॒ नाम॑ म॒हद्यशः॑।हि॒र॒ण्य॒ग॒र्भऽइत्ये॒ष मा मा॑ हिꣳसी॒दित्ये॒षा यस्मा॒न्न जा॒तऽइत्ये॒षः॥३॥
स्वर सहित पद पाठन। तस्य॑। प्र॒ति॒मेति॑ प्रति॒ऽमा। अ॒स्ति॒। यस्य॑। नाम॑। म॒हत्। यशः॑ ॥ हि॒र॒ण्य॒ग॒र्भ इति॑ हिरण्यऽग॒र्भः। इति॑। ए॒षः। मा। मा॑। हि॒ꣳसी॒त्। इति॑। ए॒षा। यस्मा॑त्। न। जा॒तः। इति॑। ए॒षः ॥३ ॥
स्वर रहित मन्त्र
न तस्य प्रतिमाऽअस्ति यस्य नाम महद्यशः।हिरण्यगर्भऽइत्येष मा मा हिꣳसीदित्येषा यस्मान्न जातऽइत्येषः॥३॥
स्वर रहित पद पाठ
न। तस्य। प्रतिमेति प्रतिऽमा। अस्ति। यस्य। नाम। महत्। यशः॥ हिरण्यगर्भ इति हिरण्यऽगर्भः। इति। एषः। मा। मा। हिꣳसीत्। इति। एषा। यस्मात्। न। जातः। इति। एषः॥३॥
मन्त्रार्थ -
(यस्य नाम महत्-यशः) जिस परमात्मदेव का यश-गुणवर्णन महान् है (तस्य प्रतिमा न अस्ति) उसकी प्रतिमा-प्रतिरूपक नहीं है (हिरण्यगर्भः-इति-एषः) हां वह हिरण्यगर्भ-सूर्य आदि सुनहरे पिण्डों को गर्भ में अपने अन्दर रखे हुए है यह ऐसा प्रसिद्धि प्राप्त नाम वाला है (मा मा हिंसीत्-इति-एषा) मुझ जीवात्मा या उपासक को हिंसित नहीं करता है यह भी प्रसिद्धि है (यस्मात्-एष-न जात:-इति-एषः) क्योंकि यह उत्पन्न नहीं हुआ अपितु यह उत्पादक है इससे भी परमात्मा यशोभाकः है यह प्रसिद्ध ॥३॥
विशेष - ऋषिः-स्वयम्भु ब्रह्म १-१२ । मेधाकामः १३-१५ । श्रीकामः १६ ।। देवताः-परमात्मा १-२, ६-८ १०, १२, १४। हिरण्यगर्भः परमात्मा ३ । आत्मा ४ । परमेश्वरः ५ । विद्वान् । इन्द्रः १३ । परमेश्वर विद्वांसौ १५ । विद्वद्राजानौ १६ ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal