Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 49
    ऋषिः - वत्सार ऋषिः देवता - विश्वेदेवा देवताः छन्दः - निचृज्जगती स्वरः - निषादः
    15

    इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑ति॒ꣳ स्वः पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ२ऽअ॒पः। हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शꣳस॑ꣳ सवि॒तार॑मू॒तये॑॥४९॥

    स्वर सहित पद पाठ

    इ॒न्द्रा॒ग्रीऽइती॑न्द्रा॒ग्नी। मि॒त्रावरु॑णा। अदि॑तिम्। स्व᳖रिति॒ स्वः᳖। पृ॒थि॒वीम्। द्याम्। म॒रुतः॑। पर्व॑तान्। अ॒पः ॥ हु॒वे। विष्णु॑म्। पू॒षण॑म्। ब्रह्म॑णः। पति॑म्। भग॑म्। नु। शꣳस॑म्। स॒वि॒तार॑म्। ऊ॒तये॑ ॥४९ ॥


    स्वर रहित मन्त्र

    इन्द्राग्नी मित्रावरुणादितिँ स्वः पृथिवीन्द्याम्मरुतः पर्वताँऽअपः । हुवे विष्णुम्पूषणम्ब्रह्मणस्पतिम्भगन्नु शँसँ सवितारमूतये ॥


    स्वर रहित पद पाठ

    इन्द्राग्रीऽइतीन्द्राग्नी। मित्रावरुणा। अदितिम्। स्वरिति स्वः। पृथिवीम्। द्याम्। मरुतः। पर्वतान्। अपः॥ हुवे। विष्णुम्। पूषणम्। ब्रह्मणः। पतिम्। भगम्। नु। शꣳसम्। सवितारम्। ऊतये॥४९॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 49
    Acknowledgment

    अन्वयः - हे मनुष्याः! यथाहमूतय इन्द्राग्नी मित्रावरुणादितिं पृथिवीं द्यां मरुतः पर्वतानपो विष्णुं पूषणं ब्रह्मणस्पतिं भगं शंसं सवितारं स्वर्नु हुवे तथैतान् यूयमपि प्रशंसत॥४९॥

    पदार्थः -
    (इन्द्राग्नी) संयुक्तौ विद्युदग्नी (मित्रावरुणा) मिलितौ प्राणोदानौ (अदितिम्) अन्तरिक्षम् (स्वः) सुखम् (पृथिवीम्) भूमिम् (द्याम्) सूर्यम् (मरुतः) मननशीलान् मनुष्यान् (पर्वतान्) मेघान् शैलान् वा (अपः) जलानि (हुवे) स्तुयाम् (विष्णुम्) व्यापकम् (पूषणम्) पुष्टिकर्त्तारम् (ब्रह्मणस्पतिम्) ब्रह्माण्डस्य वेदस्य वा पालकम् (भगम्) ऐश्वर्यम् (नु) सद्यः (शंसम्) प्रशंसनीयम् (सवितारम्) ऐश्वर्यकारकं राजानम् (ऊतये) रक्षणाद्याय॥४९॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। अध्यापकाऽध्येतृभिः प्रकृतिमारभ्य भूमिपर्यन्ताः पदार्था रक्षणाद्याय विज्ञेयाः॥४९॥

    इस भाष्य को एडिट करें
    Top