Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 38/ मन्त्र 26
    ऋषिः - दीर्घतमा ऋषिः देवता - इन्द्रो देवता छन्दः - स्वराट् पङ्क्तिः स्वरः - पञ्चमः
    7

    याव॑ती॒ द्यावा॑पृथि॒वी याव॑च्च स॒प्त सिन्ध॑वो वितस्थि॒रे।ताव॑न्तमिन्द्र ते॒ ग्रह॑मू॒र्जा गृ॑ह्णा॒म्यक्षि॑तं॒ मयि॑ गृह्णा॒म्यक्षि॑तम्॥२६॥

    स्वर सहित पद पाठ

    याव॑ती॒ऽइति॒ याव॑ती। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। याव॑त्। च॒। स॒प्त। सिन्ध॑वः। वि॒त॒स्थि॒रे इति॑ विऽतस्थि॒रे ॥ ताव॑न्तम्। इ॒न्द्र॒। ते॒। ग्र॑हम्। ऊ॒र्जा। गृ॒ह्णा॒मि॒। अक्षि॑तम्। मयि॑। गृ॒ह्णा॒मि॒। अक्षि॑तम् ॥२६ ॥


    स्वर रहित मन्त्र

    यावती द्यावापृथिवी यावच्च सप्त सिन्धवो वितस्थिरे । तवन्तमिन्द्र ते ग्रहमूर्जा गृह्णाम्यक्षितम्मयि गृह्णाम्यक्षितम् ॥


    स्वर रहित पद पाठ

    यावतीऽइति यावती। द्यावापृथिवीऽइति द्यावापृथिवी। यावत्। च। सप्त। सिन्धवः। वितस्थिरे इति विऽतस्थिरे॥ तावन्तम्। इन्द्र। ते। ग्रहम्। ऊर्जा। गृह्णामि। अक्षितम्। मयि। गृह्णामि। अक्षितम्॥२६॥

    यजुर्वेद - अध्याय » 38; मन्त्र » 26
    Acknowledgment

    अन्वयः - हे इन्द्र! ते यावती द्यावापृथिवी यावच्च सप्त सिन्धवो वितस्थिरे, तावन्तमक्षितं ग्रहमूर्जाऽहं गृह्णामि तावन्तमक्षितमहं मयि गृह्णामि॥२६॥

    पदार्थः -
    (यावती) यावत्परिमाणे (द्यावापृथिवी) भूमिसूर्यौ (यावत्) यावत्परिमाणाः (च) (सप्त) सप्त (सिन्धवः) समुद्राः (वितस्थिरे) विशेषेण तिष्ठन्ति (तावन्तम्) (इन्द्र) विद्युदिव वर्त्तमान (ते) तव (ग्रहम्) गृह्णाति तेन तम् (ऊर्जा) बलेन (गृह्णामि) (अक्षितम्) क्षयरहितम् (मयि) (गृह्णामि) (अक्षितम्) नाशरहितम्॥२६॥

    भावार्थः - विद्वद्भिर्यावच्छक्यं तावत्पृथिवीविद्युदादिगुणान् गृहीत्वाऽक्षयं सुखमाप्तव्यम्॥२६॥

    इस भाष्य को एडिट करें
    Top