Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 38/ मन्त्र 3
    ऋषिः - आथर्वण ऋषिः देवता - पूषा देवता छन्दः - भुरिक् साम्नी बृहती स्वरः - मध्यमः
    11

    अदि॑त्यै॒ रास्ना॑सीन्द्रा॒ण्याऽउ॒ष्णीषः॑।पू॒षासि॑ घ॒र्माय॑ दीष्व॥३॥

    स्वर सहित पद पाठ

    अदि॑त्यै। रास्ना॑। अ॒सि॒। इ॒न्द्रा॒ण्यै। उ॒ष्णीषः॑ ॥ पू॒षा। अ॒सि॒। घ॒र्माय। दी॒ष्व॒ ॥३ ॥


    स्वर रहित मन्त्र

    अदित्यै रास्नासीन्द्राण्याऽउष्णीषः । पूषासि घर्माय दीष्व ॥


    स्वर रहित पद पाठ

    अदित्यै। रास्ना। असि। इन्द्राण्यै। उष्णीषः॥ पूषा। असि। घर्माय। दीष्व॥३॥

    यजुर्वेद - अध्याय » 38; मन्त्र » 3
    Acknowledgment

    अन्वयः - कन्ये! मा त्वमदित्यै रास्नासि उष्णीष इवेन्द्राण्यै पूषासि सा त्वं घर्माय दीष्व॥३॥

    पदार्थः -
    (अदित्यै) नित्यविज्ञानम्। अत्र कर्मणि चतुर्थी। (रास्ना) दात्री (असि) (इन्द्राण्यै) परमैश्वर्य्यकारिण्यै राजनीत्यै (उष्णीषः) शिरोवेष्टनमिव (पूषा) भूमिरिव पोषिका (असि) (घर्माय) प्रसिद्धाऽप्रसिद्धसुखप्रदाय यज्ञाय (दीष्व) देहि। अत्र शपो लुक् छन्दस्युभयथा [अ॰३.४.११७] इत्यार्द्धधातुकत्वम्॥३॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे स्त्रि! यथोष्णीषादीनि वस्त्राणि सुखप्रदानि सन्ति, तथा पत्ये सुखानि प्रयच्छ॥३॥

    इस भाष्य को एडिट करें
    Top