यजुर्वेद - अध्याय 38/ मन्त्र 9
ऋषिः - दीर्घतमा ऋषिः
देवता - वायुर्देवता
छन्दः - भुरिग्गायत्री
स्वरः - षड्जः
7
य॒माय॒ त्वाङ्गि॑रस्वते पितृ॒मते॒ स्वाहा॑।स्वाहा॑ घ॒र्माय॒ स्वाहा॑ घ॒र्मः पि॒त्रे॥९॥
स्वर सहित पद पाठय॒माय॑। त्वा॒। अङ्गि॑रस्वते। पि॒तृ॒मत॒ इति॑ पितृ॒मते। स्वाहा॑ ॥ स्वाहा॑। घ॒र्माय॑। स्वाहा॑। घ॒र्मः। पि॒त्रे ॥९ ॥
स्वर रहित मन्त्र
यमाय त्वाङ्गिरस्वते पितृमते स्वाहा । स्वाहा घर्माय स्वाहा घर्मः पित्रे ॥
स्वर रहित पद पाठ
यमाय। त्वा। अङ्गिरस्वते। पितृमत इति पितृमते। स्वाहा॥ स्वाहा। घर्माय। स्वाहा। घर्मः। पित्रे॥९॥
विषयः - पुनस्तमेव विषयमाह॥
अन्वयः - हे स्त्रि पुरुष वा! घर्मोऽहं स्वाहाऽङ्गिरस्वते यमाय पितृमते स्वाहा घर्माय स्वाहा पित्रे त्वोपयच्छामि॥९॥
पदार्थः -
(यमाय) न्यायाधीशाय (त्वा) त्वाम् (अङ्गिरस्वते) विद्युदादिविद्या यस्मिन् विद्यन्ते तस्मै (पितृमते) पितरः पालका विज्ञानिनो विद्यन्ते यस्मिंस्तस्मै (स्वाहा) (स्वाहा) (घर्माय) यज्ञाय (स्वाहा) (घर्मः) यज्ञः (पित्रे) पालकाय॥९॥
भावार्थः - अत्रोपयच्छामीति पदे अनुवर्त्तेते। यौ स्त्रीपुरुषौ प्राणवन्न्यायं जनकान् विदुषश्च सेवेतां तौ यज्ञवत् सर्वेषां सुखकरौ स्याताम्॥९॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal