Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 97
    ऋषिः - वरुण ऋषिः देवता - भिषग्वरा देवताः छन्दः - अनुष्टुप् स्वरः - गान्धारः
    5

    ना॒श॒यि॒त्री ब॒लास॒स्यार्श॑सऽउप॒चिता॑मसि। अथो॑ श॒तस्य॒ यक्ष्मा॑णां पाका॒रोर॑सि॒ नाश॑नी॥९७॥

    स्वर सहित पद पाठ

    ना॒श॒यि॒त्री। बलास॑स्य। अर्श॑सः। उ॒प॒चिता॒मित्यु॑प॒ऽचिता॑म्। अ॒सि॒। अथोऽइत्यथो॑। श॒तस्य॑। यक्ष्मा॑णाम्। पा॒का॒रोरिति॑ पाकऽअ॒रोः। अ॒सि॒। नाश॑नी ॥९७ ॥


    स्वर रहित मन्त्र

    नाशयित्री बलासस्यार्शस उपचितामसि । अथो शतस्य यक्ष्माणाम्पाकारोरसि नाशनी ॥


    स्वर रहित पद पाठ

    नाशयित्री। बलासस्य। अर्शसः। उपचितामित्युपऽचिताम्। असि। अथोऽइत्यथो। शतस्य। यक्ष्माणाम्। पाकारोरिति पाकऽअरोः। असि। नाशनी॥९७॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 97
    Acknowledgment

    Meaning -
    O physicians know ye the medicines that cure catarrh, piles, tumours, consumption in diverse forms, fistula, diseases of the mouth, and those that cause excruciating pain in vital parts of the body.

    इस भाष्य को एडिट करें
    Top