Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 25/ मन्त्र 48
    ऋषिः - गोतम ऋषिः देवता - विद्वान् देवता छन्दः - भुरिग्बृहती स्वरः - मध्यमः
    5

    तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः। स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः सम॑स्मात्॥४८॥

    स्वर सहित पद पाठ


    स्वर रहित मन्त्र

    तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः। स नो बोधि श्रुधि हवमुरुष्या णो अघायतः समस्मात् ॥


    स्वर रहित पद पाठ

    तम्। त्वा। शोचिष्ठ। दीदिव इति दीदिऽवः। सुम्नाय। नूनम्। ईमहे। सखिभ्य इति सखिऽभ्यः। सः। नः। बोधि। श्रुधी। हवम्। उरुष्य। नः। अघायतः। अघयत इत्यघऽयतः। समस्मात्॥४८॥

    यजुर्वेद - अध्याय » 25; मन्त्र » 48
    Acknowledgment

    Meaning -
    O virtuous learned person, grant us knowledge. We pray unto thee for our happiness and the good of our friends. Listen to our call ; and protect us from evil-minded and sinful persons.

    इस भाष्य को एडिट करें
    Top