यजुर्वेद - अध्याय 34/ मन्त्र 49
ऋषिः - प्राजापत्यो यज्ञ ऋषिः
देवता - ऋषयो देवताः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
10
स॒हस्तो॑माः स॒हच्छ॑न्दसऽआ॒वृतः॑ स॒हप्र॑मा॒ऽऋष॑यः स॒प्त दैव्याः॑।पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ऽअ॒न्वाले॑भिरे र॒थ्यो̫ न र॒श्मीन्॥४९॥
स्वर सहित पद पाठस॒हस्तो॑मा॒ इति॑ स॒हऽस्तो॑माः। स॒हछ॑न्दस॒ इति॑ स॒हऽछ॑न्दसः। आ॒वृत॒ इत्या॒ऽवृतः॑। स॒हप्र॑मा॒ इति॑ स॒हऽप्र॑माः। ऋष॑यः। स॒प्त। दैव्याः॑। पूर्वे॑षाम्। पन्था॑म्। अ॒नु॒दृश्येत्य॑नु॒ऽदृश्य॑। धीराः॑। अ॒न्वाले॑भिर॒ इत्य॑नु॒ऽआले॑भिरे॒। र॒थ्यः᳕। न। र॒श्मीन् ॥४९ ॥
स्वर रहित मन्त्र
सहस्तोमाः सहच्छन्दसऽआवृतः सहप्रमाऽऋषयः सप्त दैव्याः । पूर्वेषाम्पन्थामनुदृश्य धीराऽअन्वालेभिरे रथ्यो न रश्मीन् ॥
स्वर रहित पद पाठ
सहस्तोमा इति सहऽस्तोमाः। सहछन्दस इति सहऽछन्दसः। आवृत इत्याऽवृतः। सहप्रमा इति सहऽप्रमाः। ऋषयः। सप्त। दैव्याः। पूर्वेषाम्। पन्थाम्। अनुदृश्येत्यनुऽदृश्य। धीराः। अन्वालेभिर इत्यनुऽआलेभिरे। रथ्यः। न। रश्मीन्॥४९॥
Meaning -
Those who study together the religious lore, who read together the Vedas and enjoy happiness, who return home from the Gurukula after observing Brahmcharya and completing their studies, who are together advanced in knowledge, who are masters of seven divine forces, are veritable Rishis, the knowers of the Vedas. Such calm, wise persons viewing the path of ancient sages take up the reins of noble deeds like a chariot-driver.
-
Seven divine forces : Five senses of cognition, Gyan-Indriyas, the mind, and soul. Griffith mentions these forces according to Ludwig, as seven godlike Rishis, i. e. , Bhardwaja, Kashyapa, Gotama, Atri, Vasishtha, Vishwamitra, and Jamadagni, This interpretation is incorrect, as there is no historical reference in the vedas.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal