Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 38/ मन्त्र 11
    ऋषिः - दीर्घतमा ऋषिः देवता - यज्ञो देवता छन्दः - विराडुष्णिक् स्वरः - ऋषभः
    5

    दि॒वि धा॑ऽइ॒मं य॒ज्ञमि॒मं य॒ज्ञं दि॒वि धाः॑।स्वाहा॒ऽग्नये॑ य॒ज्ञिया॑य॒ शं यजु॑र्भ्यः॥११॥

    स्वर सहित पद पाठ

    दि॒वि। धाः॒। इ॒मम्। य॒ज्ञम्। इ॒मम्। य॒ज्ञम्। दि॒वि। धाः॒ ॥ स्वाहा॑। अ॒ग्नये॑। य॒ज्ञिया॑य। शम्। यजु॑र्भ्य॒ इति॒ यजुः॑ऽभ्यः ॥११ ॥


    स्वर रहित मन्त्र

    दिवि धाऽइमँयज्ञमिमम्यज्ञन्दिवि धाः । स्वाहाग्नये यज्ञियाय शँयजुर्भ्यः ॥


    स्वर रहित पद पाठ

    दिवि। धाः। इमम्। यज्ञम्। इमम्। यज्ञम्। दिवि। धाः॥ स्वाहा। अग्नये। यज्ञियाय। शम्। यजुर्भ्य इति यजुःऽभ्यः॥११॥

    यजुर्वेद - अध्याय » 38; मन्त्र » 11
    Acknowledgment

    Meaning -
    O husband or wife, with the verses of the Yajur Veda, in a nice way, in the light of the Sun, in the fire fit for yajna, perform with pleasure, the duty of domestic life. In the light of knowledge, perform with pleasure in the company of the learned, the Sanyas yajna; the giver of true spiritual knowledge.

    इस भाष्य को एडिट करें
    Top