Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 47
    ऋषिः - अप्रतिरथ ऋषिः देवता - मरुतो देवताः छन्दः - निचृदार्षी त्रिष्टुप् स्वरः - धैवतः
    4

    अ॒सौ या सेना॑ मरुतः॒ परे॑षाम॒भ्यैति॑ न॒ऽओज॑सा॒ स्पर्द्ध॑माना। तां गू॑हत॒ तम॒साप॑व्रतेन॒ यथा॒मीऽअ॒न्योऽअ॒न्यन्न जा॒नन्॥४७॥

    स्वर सहित पद पाठ

    अ॒सौ। या। सेना॑। म॒रु॒तः॒। परे॑षाम्। अ॒भि। आ। एति॑। नः॒। ओज॑सा। स्पर्द्ध॑माना। ताम्। गू॒ह॒त॒। तम॑सा। अप॑व्रते॒नेत्यप॑ऽव्रतेन। यथा॑। अ॒मीऽइत्य॒मी। अ॒न्यः। अ॒न्यम्। न। जा॒नन् ॥४७ ॥


    स्वर रहित मन्त्र

    असौ या सेना मरुतः परेषामभ्यैति नऽओजसा स्पर्धमाना । ताङ्गूहत तमसापव्रतेन यथामीऽअन्यो अन्यन्न जानन् ॥


    स्वर रहित पद पाठ

    असौ। या। सेना। मरुतः। परेषाम्। अभि। आ। एति। नः। ओजसा। स्पर्द्धमाना। ताम्। गूहत। तमसा। अपव्रतेनेत्यपऽव्रतेन। यथा। अमीऽइत्यमी। अन्यः। अन्यम्। न। जानन्॥४७॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 47
    Acknowledgment

    Meaning -
    Warriors, intelligent, bold and fierce, yonder is that army of the others, rivals, which marches upon us out of jealousy to surround and overcome us with all their might. Cover that with repellent smoke in utter darkness so that they may fail even to perceive each other.

    इस भाष्य को एडिट करें
    Top