Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 48
    ऋषिः - अप्रतिरथ ऋषिः देवता - इन्द्रबृहस्पत्यादयो देवताः छन्दः - पङ्क्तिः स्वरः - पञ्चमः
    2

    यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खाऽइ॑व। तन्न॒ऽइन्द्रो॒ बृह॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु॥४८॥

    स्वर सहित पद पाठ

    यत्र॑। बा॒णाः। सं॒पत॒न्तीति॑ स॒म्ऽपत॑न्ति। कु॒मा॒राः। वि॒शि॒खाऽइ॒वेति॑ विशि॒खाःऽइ॑व। तत्। नः॒। इन्द्रः॑। बृह॒स्पतिः॑। अदि॑तिः। शर्म्म॑। य॒च्छ॒तु॒। वि॒श्वाहा॑। शर्म्म॑। य॒च्छ॒तु॒ ॥४८ ॥


    स्वर रहित मन्त्र

    यत्र वाणाः सम्पतन्ति कुमारा विशिखाऽइव । तन्नऽइन्द्रो बृहस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥


    स्वर रहित पद पाठ

    यत्र। बाणाः। संपतन्तीति सम्ऽपतन्ति। कुमाराः। विशिखाऽइवेति विशिखाःऽइव। तत्। नः। इन्द्रः। बृहस्पतिः। अदितिः। शर्म्म। यच्छतु। विश्वाहा। शर्म्म। यच्छतु॥४८॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 48
    Acknowledgment

    Meaning -
    Where the arrows strike all round and young soldiers fall like children shorn of hair at play, there Indra, lord of power and glory, and Brihaspati, lord of this great world, and the Great Council of Mother Earth itself may grant us peace. May they grant us peace and well-being for all time.

    इस भाष्य को एडिट करें
    Top