Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 49
    ऋषिः - अप्रतिरथ ऋषिः देवता - सोमवरुणादेवा देवताः छन्दः - आर्षी त्रिष्टुप् स्वरः - धैवतः
    1

    मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम्। उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु॥४९॥

    स्वर सहित पद पाठ

    मर्मा॑णि। ते॒। वर्म॑णा। छा॒द॒या॒मि॒। सोमः॑। त्वा॒। राजा॑। अ॒मृते॑न। अनु॑। व॒स्ता॒म्। उ॒रोः। वरी॑यः। वरु॑णः। ते॒। कृ॒णो॒तु॒। जय॑न्तम्। त्वा॒। अनु॑। दे॒वाः। म॒द॒न्तु॒ ॥४९ ॥


    स्वर रहित मन्त्र

    मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् । उरोर्वरीयो वरुणस्ते कृणोतु जयन्तन्त्वानु देवा मदन्तु ॥


    स्वर रहित पद पाठ

    मर्माणि। ते। वर्मणा। छादयामि। सोमः। त्वा। राजा। अमृतेन। अनु। वस्ताम्। उरोः। वरीयः। वरुणः। ते। कृणोतु। जयन्तम्। त्वा। अनु। देवाः। मदन्तु॥४९॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 49
    Acknowledgment

    Meaning -
    Noble warrior, victorious hero, I cover your vital limbs with a protective armour. May Soma, lord of health and well-being, ruler of all, wrap you round in happiness and immortality. May Varuna, lord supreme, grant you honour greater than greatness itself. May all the noble powers of the earth bless you with joy, victorious one.

    इस भाष्य को एडिट करें
    Top