Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 67
    ऋषिः - विधृतिर्ऋषिः देवता - अग्नि देवता छन्दः - पिपीलिकामध्या बृहती स्वरः - मध्यमः
    3

    पृ॒थि॒व्याऽअ॒हमुद॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द् दिव॒मारु॑हम्। दि॒वो नाक॑स्य पृ॒ष्ठात् स्वर्ज्योति॑रगाम॒हम्॥६७॥

    स्वर सहित पद पाठ

    पृ॒थि॒व्याः। अ॒हम्। उत्। अ॒न्तरि॑क्षम्। आ। अ॒रु॒ह॒म्। अ॒न्तरि॑क्षात्। दिव॑म्। आ। अ॒रु॒ह॒म्। दि॒वः। नाक॑स्य। पृ॒ष्ठात्। स्वः॑। ज्योतिः॑। अ॒गा॒म्। अ॒हम् ॥६७ ॥


    स्वर रहित मन्त्र

    पृथिव्याऽअहमुदन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम् । दिवो नाकस्य पृष्ठात्स्वर्ज्यातिरगामहम् ॥


    स्वर रहित पद पाठ

    पृथिव्याः। अहम्। उत्। अन्तरिक्षम्। आ। अरुहम्। अन्तरिक्षात्। दिवम्। आ। अरुहम्। दिवः। नाकस्य। पृष्ठात्। स्वः। ज्योतिः। अगाम्। अहम्॥६७॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 67
    Acknowledgment

    Meaning -
    (With the knowledge of science and the discipline of yoga) I rise from the earth to the skies. From the skies, I rise to the regions of light, the sun. From the regions of the sun, lord of life and joy, I rise to the heavens, the regions of eternal bliss and light divine.

    इस भाष्य को एडिट करें
    Top