Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 82
    ऋषिः - सप्तऋषय ऋषयः देवता - मरुतो देवताः छन्दः - आर्षी गायत्री स्वरः - षड्जः
    4

    ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च। ध॒र्त्ता च॑ विध॒र्त्ता च॑ विधार॒यः॥८२॥

    स्वर सहित पद पाठ

    ऋ॒तः। च॒। स॒त्यः। च॒। ध्रु॒वः। च॒। ध॒रुणः॑। च॒। ध॒र्त्ता। च॒। वि॒ध॒र्त्तेति॑ विऽध॒र्त्ता। च॒। वि॒धा॒र॒य इति॑ विऽधार॒यः ॥८२ ॥


    स्वर रहित मन्त्र

    ऋतश्च सत्यश्च धु्रवश्च धरुणश्च । धर्ता च विधर्ता च विधारयः ॥


    स्वर रहित पद पाठ

    ऋतः। च। सत्यः। च। ध्रुवः। च। धरुणः। च। धर्त्ता। च। विधर्त्तेति विऽधर्त्ता। च। विधारय इति विऽधारयः॥८२॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 82
    Acknowledgment

    Meaning -
    The man of the knowledge of truth and law, the man of reality dedicated to truth, the man stable and steadfast, the man support-column of the stable and steadfast, the man who bears and forbears, the man who bears and forbears the variety of reality, and the man of versatility who faces all and bears all in a variety of ways — this man is one of the Maruts who move at top speed.

    इस भाष्य को एडिट करें
    Top