Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 23/ मन्त्र 20
    ऋषिः - प्रजापतिर्ऋषिः देवता - राजप्रजे देवते छन्दः - स्वराडनुष्टुप् स्वरः - गान्धारः
    9

    ताऽउ॒भौ च॒तुरः॑ प॒दः स॒म्प्रसा॑रयाव स्व॒र्गे लो॒के प्रोर्णु॑वाथां॒ वृषा॑ वा॒जी रे॑तो॒धा रेतो॑ दधातु॥२०॥

    स्वर सहित पद पाठ

    तौ। उ॒भौ। च॒तुरः॑। प॒दः। स॒म्प्रसा॑रया॒वेति॑ स॒म्ऽप्रसा॑रयाव। स्व॒र्ग इति॑ स्वः॒ऽगे। लो॒के। प्र। ऊ॒र्णु॒वा॒था॒म्। वृषा॑। वा॒जी। रे॒तो॒धा इति॑ रेतः॒ऽधाः। रेतः॑। द॒धा॒तु॒ ॥२० ॥


    स्वर रहित मन्त्र

    ताऽउभौ चतुरः पदः सम्प्र सारयाव स्वर्गे लोके प्रोर्णुवाथाँवृषा वाजी रेतोधा रेतो दधातु ॥


    स्वर रहित पद पाठ

    तौ। उभौ। चतुरः। पदः। सम्प्रसारयावेति सम्ऽप्रसारयाव। स्वर्ग इति स्वःऽगे। लोके। प्र। ऊर्णुवाथाम्। वृषा। वाजी। रेतोधा इति रेतःऽधाः। रेतः। दधातु॥२०॥

    यजुर्वेद - अध्याय » 23; मन्त्र » 20
    Acknowledgment

    Meaning -
    Let both of them, the ruler and the people, protect and support each other. May both realise and extend the four values of life: Dharma, righteous living, Artha, worldly well-being, kama, self-fulfilment, and Moksha, ultimate freedom. May the ruler, wielder of power, swift in action and advancement, strengthen the people with power, and the people, in return, strengthen the ruler with power.

    इस भाष्य को एडिट करें
    Top