Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 23/ मन्त्र 43
    ऋषिः - प्रजापतिर्ऋषिः देवता - राजा देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    3

    द्यौस्ते॑ पृथि॒व्यन्तरि॑क्षं वा॒युश्छि॒द्रं पृ॑णातु ते।सूर्य॑स्ते॒ नक्ष॑त्रैः स॒ह लो॒कं कृ॑णोतु साधु॒या॥४३॥

    स्वर सहित पद पाठ

    द्यौः। ते॒। पृ॒थि॒वी। अ॒न्तरि॑क्षम्। वा॒युः। छि॒द्रम्। पृ॒णा॒तु॒। ते॒। सूर्यः॑। ते। नक्ष॑त्रैः। स॒ह। लो॒कम्। कृ॒णो॒तु॒। सा॒धु॒येति॑ साधु॒ऽया ॥४३ ॥


    स्वर रहित मन्त्र

    द्यौस्ते पृथिव्यन्तरिक्षँवायुश्छिद्रम्पृणातु ते । सूयस्ते नक्षत्रैः सह लोकङ्कृणोतु साधुया ॥


    स्वर रहित पद पाठ

    द्यौः। ते। पृथिवी। अन्तरिक्षम्। वायुः। छिद्रम्। पृणातु। ते। सूर्यः। ते। नक्षत्रैः। सह। लोकम्। कृणोतु। साधुयेति साधुऽया॥४३॥

    यजुर्वेद - अध्याय » 23; मन्त्र » 43
    Acknowledgment

    Meaning -
    May the heaven (with its light), the earth (with his generosity and stability), the sky (with its expanse), the wind and air (with speed and energy) make up your wants and repair your weaknesses. And may the sun, lord of light and life, with the stars and planets, create for you a straight and simple world of beauty, freedom and progress.

    इस भाष्य को एडिट करें
    Top