Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 23/ मन्त्र 54
    ऋषिः - प्रजापतिर्ऋषिः देवता - समाधाता देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    6

    द्यौरा॑सीत् पू॒र्वचि॑त्ति॒रश्व॑ऽआसीद् बृ॒हद्वयः॑।अवि॑रासीत् पिलिप्पि॒ला रात्रि॑रासीत् पिशङ्गि॒ला॥५४॥

    स्वर सहित पद पाठ

    द्यौः। आ॒सी॒त्। पू॒र्वचि॑त्ति॒रिति॑ पू॒र्वऽचि॑त्तिः। अश्वः॑। आ॒सी॒त्। बृ॒हत्। वयः॑। अविः॑। आ॒सी॒त्। पि॒लि॒प्पि॒ला। रात्रिः॑। आ॒सी॒त्। पि॒श॒ङ्गि॒ला ॥५४ ॥


    स्वर रहित मन्त्र

    द्यौरासीत्पूर्वचित्तिरऽअश्वऽआसीद्बृहद्वयः । अविरासीत्पिलिप्पिला रात्रिरासीत्पिशङ्गिला ॥


    स्वर रहित पद पाठ

    द्यौः। आसीत्। पूर्वचित्तिरिति पूर्वऽचित्तिः। अश्वः। आसीत्। बृहत्। वयः। अविः। आसीत्। पिलिप्पिला। रात्रिः। आसीत्। पिशङ्गिला॥५४॥

    यजुर्वेद - अध्याय » 23; मन्त्र » 54
    Acknowledgment

    Meaning -
    Heaven, light, i. e. , divine vibration of thought energy is the first original step in creation. Mahat, the first mutation of original Prakriti, was the great womb of the forms of creation. Manifested Prakriti is the finest pliant material for creation. Pralaya, the night of annihilation devours the universe.

    इस भाष्य को एडिट करें
    Top